Home » Gita Shloka of the Day » Archive by category "Chapter 9"

Gita Shloka of the Day – Chapter 9, Shlokas 23-25

ye’pyanyadevataa bhaktaa yajante shraddhayaa’nvitaaH | te’pi maameva kaunteya yajantyavidhi-poorvakam || 23 || aham hi sarvayajnaanaam bhoktaa cha prabhureva cha | na tu maam abhijaananti tattvenaatash chyavanti te || 24 || yaanti devavrataa devaan pitRoon yaanti pitRvrataaH | bhootaani yaanti bhootejyaa yaanti madyaajino’pi maam || 25 || Word meanings: ye – Who; api – even; anya-devataaH […]

Gita Shloka of the Day – Chapter 9, Shloka 20

traividyaa maam somapaaH pootapaapaa yajnair iShTvaa svargatim praarthayante | te puNyam aasaadya surendralokam ashnanti divyaan divi devabhogaan || Word meanings: traividyaaH – The knowers of the three Vedas; maam – Me; soma-paaH – the drinkers of the divine nectar Soma; poota-paapaaH – purified from sin; yajnaiH – through Yajnas (sacrifices); iShTvaa – worshipping; svargatim – […]