AUTHOR_ARCHIVES
Gita Shloka of the Day – Chapter 6, Shlokas 1-3
Sri Bhagavaan uvaacha anaashritaH karma-phalaM kaaryaM karma karoti yaH | sa saMnyaasee ca yogee ca na niragnir na c’aakriyaH || 1 || yaM saMnyaasam iti praahur yogaM taM viddhi paaNdava | na hy asaMnyasta-saNkalpo yogee bhavati kashcana || 2 || aarurukshor muner yogaM karma kaaraNaM ucyate | yog’aaroodhasya tasy’aiva shamaH kaaraNam ucyate || 3 || […]
Gita Shloka of the Day – Chapter 3, Shloka 15
karma brahmodbhavam viddhi brahma aksharasamudhbhavam | tasmaat sarvagatam brahma nityam yajne pratishthitam || 15 || Word Meaning: karma : actions, brahmodbhavam : arise out of the Vedas, viddhi : know, brahma : Vedas, aksharasamudhbhavam : arise out of the imperishable, tasmaat : therefore, sarvagatam : all-pervading, brahma : eternal essence, nityam : always, yajne : […]
