Home » 2016 » February

Gita Shloka of the Day – Chapter 9, Shlokas 23-25

ye’pyanyadevataa bhaktaa yajante shraddhayaa’nvitaaH | te’pi maameva kaunteya yajantyavidhi-poorvakam || 23 || aham hi sarvayajnaanaam bhoktaa cha prabhureva cha | na tu maam abhijaananti tattvenaatash chyavanti te || 24 || yaanti devavrataa devaan pitRoon yaanti pitRvrataaH | bhootaani yaanti bhootejyaa yaanti madyaajino’pi maam || 25 || Word meanings: ye – Who; api – even; anya-devataaH […]

Gita Shloka of the Day – Chapter 13, Shloka 2

kShetrajnam chApi mAm viddhi sarvakShetreShu bhArata | kShetrakShetrajnayorjnAnam yattat jnAnam matam mama || 13.2 || Word meanings: bhArata – O descendant of Bharata; sarvekShetreShu – in all kShetras; api – also; mAm – Me; cha – and; kShetrajnam – the kShetrajna (knower of kShetra); viddhi – you know it; kShetrakShetrajnayoH – of kShetra and kShetrajna; […]

Gita Shloka of the Day – Chapter 9, Shloka 20

traividyaa maam somapaaH pootapaapaa yajnair iShTvaa svargatim praarthayante | te puNyam aasaadya surendralokam ashnanti divyaan divi devabhogaan || Word meanings: traividyaaH – The knowers of the three Vedas; maam – Me; soma-paaH – the drinkers of the divine nectar Soma; poota-paapaaH – purified from sin; yajnaiH – through Yajnas (sacrifices); iShTvaa – worshipping; svargatim – […]

Gita Shloka of the Day – Chapter 18, Shlokas 30-32

pravRttiM ca nivRttiM ca kaary’aakaarye bhay’aabhaye | bandhaM mokshaM ca yaa vetti buddhiH saa paartha saattvikee || 30 || yayaa dharmam adharmaM ca kaaryaM c’aakaaryam eva ca | ayathaavat prajaanaati buddhiH saa paartha raajasee || 31 || adharmaM dharmam iti yaa manyate tamasaa’vRtaa | sarv’aarthaan vipareetaaMs ca buddhiH saa paartha taamasee || 32 || Word […]

Gita Shloka of the Day – Chapter 17, Shlokas 18

satkara-mana-pujartham tapo dambhena caiva yat | kriyate tad iha proktam rajasam calam adhruvam || 17.18 || Word meanings: sat-kara — respect; mana — honor; puja — and worship; artham — for the sake of; tapah — austerity; dambhena — with pride; ca — also; eva — certainly; yat — which; kriyate — is performed; tat […]

Gita Shloka of the Day – Chapter 6, Shlokas 1-3

Sri Bhagavaan uvaacha anaashritaH karma-phalaM kaaryaM karma karoti yaH | sa saMnyaasee ca yogee ca na niragnir na c’aakriyaH || 1 || yaM saMnyaasam iti praahur yogaM taM viddhi paaNdava | na hy asaMnyasta-saNkalpo yogee bhavati kashcana || 2 || aarurukshor muner yogaM karma kaaraNaM ucyate | yog’aaroodhasya tasy’aiva shamaH kaaraNam ucyate || 3 || […]

Gita Shloka of the Day – Chapter 3, Shloka 15

karma brahmodbhavam viddhi brahma aksharasamudhbhavam | tasmaat sarvagatam brahma nityam yajne pratishthitam || 15 || Word Meaning: karma : actions, brahmodbhavam : arise out of the Vedas, viddhi : know, brahma : Vedas, aksharasamudhbhavam : arise out of the imperishable, tasmaat : therefore, sarvagatam : all-pervading, brahma : eternal essence, nityam : always, yajne : […]